Mar 1, 2008

Declension -ī -ū

SomDev sent me the following sanskrit verse that I think is very useful in this context.

Memorize this verse for the seven exceptional cases where the nom. sg. of -ī stems retains the visarga:

avī-tarī-tantrī-lakṣmī-dhī-śrī-hrīṇām udāhṛtaḥ /
saptānām eva dhātūnāṃ si-lopo na kadā cana //

Stem
dhī 'thought'bhū 'earth'nad-ī 'river'vadh-ū 'woman'

Singular
N.dhī-ḥbhū-ḥ
nadī
vadhū-ḥ
Ac.dhiy-am
bhuv-am
nadī-mvadhū-m
I.dhiy-ā
bhuv-ā
nady-āvadhv-ā
D.dhiy-ebhuv-enady-aivadhv-ai
Ab.dhiy-aḥbhuv-aḥnady-āḥvadhv-āḥ
G.dhiy-aḥbhuv-aḥnady-āḥvadhv-āḥ
L.dhiy-ibhuv-inady-ām
vadhv-ām
V.dhī-ḥbhū-ḥnadi
vadhu

Dual
N.dhiy-au
bhuv-au
nady-au
vadhv-au
Ac.dhiy-aubhuv-aunady-auvadhv-au
I.dhī-bhyāmbhū-bhyāmnadī-bhyāmvadhū-bhyām
D.dhī-bhyāmbhū-bhyāmnadī-bhyāmvadhū-bhyām
Ab.dhī-bhyāmbhū-bhyāmnadī-bhyāmvadhū-bhyām
G.dhiy-oḥbhuv-oḥnady-oḥvadhv-oḥ
L.dhiy-oḥbhuv-oḥnady-oḥvadhv-oḥ
V.dhiy-aubhuv-aunady-auvadhv-au

Plural
N.dhiy-aḥ
bhuv-aḥ
nady-aḥvadhv-aḥ
Ac.dhiy-aḥbhuv-aḥnadīḥ
vadhūḥ
I.dhī-bhiḥbhū-bhiḥnadī-bhiḥvadhū-bhih
D.dhī-bhyaḥbhū-bhyaḥnadī-bhyaḥvadhū-bhyaḥ
Ab.dhī-bhyaḥbhū-bhyaḥnadī-bhyaḥvadhū-bhyaḥ
G.dhiy-āmbhuv-āmnadī-n-āmvadhū-n-ām
L.dhī-ṣubhū-ṣunadī-ṣuvadhū-ṣu
V.dhiy-aḥbhuv-aḥnady-aḥvadhv-aḥ

2 comments:

sdv said...

Memorize this verse for the seven exceptional cases where the nom. sg. of -ī stems retains the visarga:

avī-tarī-tantrī-lakṣmī-dhī-śrī-hrīṇām udāhṛtaḥ /
saptānām eva dhātūnāṃ si-lopo na kadā cana //

{so it is lakṣmīḥ, etc.}

Optionally you can have tandrīḥ (sloth) too.

SDV

AC said...

Thank you SomDev, it is really useful!
Can you provide me with the translation? I tried to make one myself but I got stuck at the end: "si-lopaḥ....."