Apr 7, 2011

pañcavarṇacūrṇavidhi

pañcavarṇacūrṇavidhi

upabhedakāraṇe [pañcavarṇavidhiḥ]

pītaṃ śuklāruṇaṃ kṛṣṇaṃ pattanārthaṃ rajaḥ smṛtam ।
vāmī(so0 - vāmā) jyeṣaṭhā ca raudrī ca bhavānī ca rajo'dhipāḥ ॥1॥

sarvadoṣanivṛttyarthaṃ kṛṣṇavarṇaṃ prasādhyayet ।
mūrtestasyāḥ prakāśārthaṃ śuklavarṇaṃ prasārayet ॥2॥



tīvrāṃ gajānanārthaṃ raktavarṇaṃ prasā rayet ।
ālikhedvaraṇa pītādyaiḥ kaniṣṭhāṅgulanāhataḥ ॥3॥

sūtrāntaraṃ yavaṃ proktaṃ hrasvāddhrasvāntaraṃ smṛtam ।
apasavyena muktyarthaṃ bhuktyarthī savyakena tu ॥4॥

sarvasiddhyai karāgreṇa śrīkāmī muṣṭinā likhet ।
karṇikāṃ pītavarṇena raktavarṇena kesaram ॥5॥

dṛḍhasiddhyai dṛḍhāgrāṇi śvetavarṇena lekhayet ।
lekhāṃ sulekhyaraktena kṛṣṇenāntaramālikhet ॥6॥

yadi vādaruṇalekhāṃ tu kṛṣṇaraktena lekhayet ।
śvetena vā'tha raktena bahirvīthīṃ prasārayet ॥7॥

dvāradvāravarṇāni । śobhāścāpyavaśobhitāḥ ।
sarvaṃ vaśessamālikhya rātrau cāvādhivāsayet ॥8॥

॥ iti pañcavarṇacūrṇavidhiḥ ॥

kāraṇe ---

varṇānāmuttamaṃ raktaṃ madhyamaṃ kuṅkumādikam ।
taṇḍulaṃ varṇasaṃyuktaṃ cūrṇaṃ vā'tha kanīyasam ॥9॥

pītaṃ hi rajanīcūrṇaṃ kuṣṇadugdhatuṣādikam ।
raktaṃ dhātusamudbhūtaṃ śyāmaṃ bilvadalaiḥ kutam ॥10॥

śvetataṇḍulacūrṇaṃ sayādbrahmādyāstvadhidevatāḥ ।
śubhaṃ vāpyaśubhaṃ vāpi cūrṇa grāhyaṃ kvacinmate ॥11॥

॥ iti pañcavarṇavidhiḥ ॥

No comments: