Jan 13, 2009

Tokyo manuscript nr. 516 - part 3

The last part is now done. I must thank to PDSz for take the time to standardize the input and thus greatly helping me.

Here is the input:

Page 3
line 1:
puṣṭikarīsarvvabhītyaprahāriṇī sarvvarakṣāṃ sarvvajayavināvināśinī | sarvvamaṃgalamāṃgalyāśivā
line 2:
sarvvāsarvvārthasādhanīṃ mohiṃ parasamtrāśāṃbhedinīkṣābhiṇītathā || paramantratantrayantraviṣa
line 3:
cūrṇṇasarvvaprayogādīnām anyeṣāṃ yat kṛtaṃ kālitaṃ tanmastakanipatinīṃ sarvvahiṃsāmāka-
line 4:
rṣiṇī | ahitāṇāṃ canāśinīduṣṭātmanāṃ canāśinīṃ yat karoti yat kiñcit kariṣyati vi-
line 5:
rūpakaṃ kārayati vā anumodayati vā karmmaṇām anasāvācāyedevāsurarākṣasāsti
line 6:
yakṣapretasarvvahiṃsakāvirūpakaṃ kurvvaṃti mamamantratantrayantracūrṇṇasarvvaprayogādī

Page 4
line 1:
nāmānmahastena vā yaḥ karoti kariṣyati vā tān sarvvān | dheṣāṃnivartti
line 2:
-tvā yataṃtimastake || || iti śrī mahābhyairavatantre viparītapratyaṃgirā samaptaḥ || ||











Part 1
Part 2

2 comments:

PDSz said...

quick and 'dirty' transcript, i hope this helps:

Page 3
line 1:
[-puṣṭikarī sarvabhītyaprahāriṇī sarvarakṣāṃ sarvajayavināvināśinī | sarvamaṅgalamāṅgalyā śivā]
line 2:
[sarvā sarvārthasādhanīṃ mohi+nī+ paraśastrāṇāṃ bhedinī kṣobhiṇī tathā || paramantratantrayantraviṣa-]
line 3:
[cūrṇasarvaprayogādīnām anyeṣāṃ yat kṛtaṃ kālitaṃ tanmastakanipātinīṃ sarvahiṃsām āka-]
line 4:
[-rṣiṇī | ahitāṇāṃ ca nāśinī duṣṭātmanāṃ ca nāśinīṃ yat karoti yat kiñcit kariṣyati vi-]
line 5:
[-rūpakaṃ kārayati vā anumodayati vā +ku+karmaṇā manasā vācā ye devāsurarākṣasāsti-]
line 6:
[-yakṣapretasarvahiṃsakā virūpakaṃ kurvanti mama mantratantrayantraviṣacūrṇasarvaprayogādī-]

Page 4
line 1:
[-nām ātmahastena vā yaḥ karoti kariṣyati kārayiṣyati vā tān sarvān | ye +nye+ṣāṃ nivartti-]
line 2:
[-tvā patanti mastake || || iti śrīmahābhairavatantre viparītapratyaṃgirā samāptaḥ || ||

AC said...

No doubt it helps. I had some doubts about the insertion points of corrections. Now, thanks to you, I noticed the small marks.

Thank you again! Tonight I'll start the translation.