Jan 11, 2009

Tokyo manuscript nr. 516 - part 2

The second page is over now. The first page was checked and emended by I.S., PDSz and SDV. You can find bellow the e-text of both pages. The last two lines of the first and the second page still needs to be checked by someone more experienced. I've used red bold color for the parts I am not sure about.

Page 1:
line 1:
[śrīgaṇeśāya namaḥ || atha viparītapratyaṃgirā || oṃ asya +viparīta+pratyaṃgirāmantrasya bhairava ṛṣir anuṣṭup cchandaḥ pratyaṃgirā deva (for devatā)]
line 2:
[aṣṭottaraśatamantrasyāsya prakīrttiteti || sarvvaiḥ kṛṣṇopacāraiś ca dhyāyet pratyaṃgirāṃ śubhāṃ | ṭaṃkaṃ kapālaṃ ḍamaruṃ triśū-]
line 3:
[-laṃ saṃbibhratī candrakarīva* taṃsāṃ | piṃgorddhvakeśī sitabhīmadaṃṣṭrā bhūyād vibhūtyai mama bhadrakālī || 1 || evaṃ dhyātvā jape-]
line 4:
[-n mantram ekaviṃśativāsaraṃ | śatrūnāṃ nāśanaṃ hy etat prakāśo yaṃ suniścitaṃ || 2 || aṣṭamyām arddharātrau tu saratkāle]
line 5:
[mahāniśi || ārādhitā cen mahākālī tatkṣaṇāt siddhidā bhavet || sarvvopacārapannāye vastraratnaphalādibhiḥ | puṣpai-]
line 6:
[s tu kṛṣṇavarṇais tu sādhayet kālikāṃ parāṃ || 4 || varṣādurddhamajaṃmeṣaṃ mṛgaṃ vāthayathāvidhi | dadyāt purvvamaheśāni tataś ca ja-]
line 7:
[-pam ācaret || 5 || ekāhāt siddhidākālī satyaṃ satyaṃ na saṃśayaḥ | mūlamantreṇa rātrau ca homaṃ kuryyāt samāhitaḥ || 6 || ma-]
line 8:
[-līcalājāhomaiś ca sārṣapairmmāraṇaṃ bhavet | mahāvarapade caiva na bhayaṃ vidyate kvacit || 7 || pretapiṃḍaṃ samādāya go-]

* Em: candrakarīva taṃsāṃ > candrakalāvataṃsā
"with the crescent moon as an ornament". SDV


Page 2:
line 1:
[-lakaṃ kārayettamaḥ | kitaṃ kṛtvā śatrūmāyāṃ ca putalīṃ || 8 || jivaṃ tatranidhāyaivaṃ citāvahnoXnetataḥ | tatrāyuta]
line 2:
[japaṃ kṛtvātrirātrānmāraṇaṃ ripoḥ || 9 || mahājvālābhavet asya taXXtāṃmraśalākayā | guḍadvārepravesyāsya saptāhānmā-]
line 3:
[-raṇaṃ ripoḥ || 10 || pratyaṃgirāmahāproktāpaṭhitāpāṭhitānaraiḥ | likhitvā cakare kaṃṭhevāhośirasi dhārayet || 11 || mu-]
line 4:
[-cyate sarvvapāpebhyo nāpamṛtyuṃ kadācana | grahā jhakṣāstathā siddhā sayajoragarājasāḥ || 12 || na tasya pīḍāṃ kurvvaṃti di-]
line 5:
[-vibhummantarikagāḥ | catuṣṭātheṣu geheṣu vaneṣu padaneṣu ca || 13 || śmaśānedurgamedyoresaṃgrāmeśatrusaṃgame || ||]
line 6:
[oṃ kṣrauṃ oṃ oṃ oṃ kuṃ kuṃ kuṃ māṃ sāṃ rāṃ khāṃ vāṃ lāṃ kṣāṃ oṃ hrīṃ hrīṃ hrīṃ oṃ oṃ hrīṃ hrīṃ hrīṃ vāṃ ṣāṃ māṃ rakṣāṃ kuru oṃ hrīṃ hrīṃ oṃ saḥ hūṃ oṃ kṣrauṃ vāṃ]
line 7:
[lāṃ ṣāṃ māṃ sāṃ oṃ kuṃ pluṃ rakṣāṃ kuru oṃ namo viparītapratyaṃgirāyai vidyā rajñī trailokyavasaṃkarī tuṣṭi-]

 



Part 1
Part 3

3 comments:

PDSz said...

some corrections with standardization. I'm still puzzled about some passages but let's leave that for later. glad to see some animal-sacrifice popping up, just now that I am leaving Bengal :)

line 6:
-s tu kṛṣṇavarṇais tu sādhayet kālikāṃ parāṃ || 4 || varṣād urddhamajaṃmeṣaṃ mṛgaṃ vāthayathāvidhi | dadyāt purvvamaheśāni tataś ca ja-
[-s tu kṛṣṇavarṇais tu sādhayet kālikāṃ parāṃ || 4 || varṣād ūrdhvam ajaṃ meṣaṃ mṛgaṃ vātha yathāvidhi | dadyāt pūrvaṃ maheśāni tataś ca ja-]
line 7:
-pam ācaret || 5 || ekāhāt siddhidākālī satyaṃ satyaṃ na saṃśayaḥ | mūlamantreṇa rātrau ca homaṃ kuryyāt samāhitaḥ || 6 || ma-
[-pam ācaret || 5 || ekāhāt siddhidā kālī satyaṃ satyaṃ na saṃśayaḥ | mūlamantreṇa rātrau ca homaṃ kuryāt samāhitaḥ || 6 || ma-]
line 8:
-līcalājāhomaiś ca sārṣapairmmāraṇaṃ bhavet | mahāvarapade caiva na bhayaṃ vidyate kvacit || 7 || pretapiṃḍaṃ samādāya go-
[-līcalājāhomaiś ca sārṣapair māraṇaṃ bhavet | mahāvarapade caiva na bhayaṃ vidyate kvacit || 7 || pretapiṇḍaṃ samādāya go-]

line 1:
[-lakaṃ kārayet tamaḥ | madhye nāmāṅkitaṃ kṛtvā śatrumāyāṃ ca puttalīṃ || 8 || jivaṃ tatra nidhāyaivaṃ citāvahnau hune tataḥ | tatrāyuta-]
line 2:
[-japaṃ kṛtvā trirātrān māraṇaṃ ripoḥ || 9 || mahājvālā bhavet tasya taptatāṃ mraśalākayā | guḍadvāre praveśyāsya saptāhān mā-]
line 3:
[-raṇaṃ ripoḥ || 10 || pratyaṃgirā mahā proktā paṭhitā pāṭhitā naraiḥ | likhitvā ca kare kaṇṭhe bāhau śirasi dhārayet || 11 || mu-]
line 4:
[-cyate sarvvapāpebhyo nāpamṛtyuṃ kadācana | grahā ṛkṣās tathā siddhā sayakṣoragarākṣasāḥ || 12 || na tasya pīḍāṃ kurvanti di-]
line 5:
[-vi bhūmmantarikṣagāḥ | catuṣpatheṣu geheṣu vaneṣu pavaneṣu ca || 13 || śmaśāne durgame ghore saṃgrāme śatrusaṃgame || ||]
line 6:
[oṃ kṣrauṃ oṃ oṃ oṃ kuṃ kuṃ kuṃ māṃ sāṃ rāṃ khāṃ vāṃ lāṃ kṣāṃ oṃ hrīṃ +hrīṃ 2+ oṃ oṃ hrīṃ +hrīṃ 2+ vāṃ ṣāṃ māṃ rakṣāṃ kuru oṃ hrīṃ hrīṃ oṃ saḥ hūṃ oṃ kṣrauṃ vāṃ]
line 7:
[lāṃ ṣāṃ māṃ sāṃ oṃ kuṃ pluṃ rakṣāṃ kuru oṃ namo viparītapratyaṃgirāyai vidyārajñī trailokyavaśaṃkarī tuṣṭi-]

AC said...

Thanks for the standardization! It is of great help.

Bengal...
I hope you are heading home. ;-)

PDSz said...

bhūmmantarikṣagāḥ should of course be read bhūmyantarikṣagāḥ. this escaped me yesterday.