Jan 9, 2009

Tokyo manuscript nr. 516 - part 1

n Matsunami catalog it is called "Collection of fragments" and the part I is ending with:
śrī-mahā-bhairava-tantre viparīta-pratyaṃgirā samāptaḥ
I have transcribed several lines from the first page and encountered difficulties in identifying few characters. Now I am asking for help from the more experienced readers; I have noted in my transcription with X the characters I am not sure about. Can anyone shed a bit of light on this issue?


[here is the transcript]
line 1:
śrī gaṇeśāya namaḥ || atha viparītapratyaṃgirā || oṃ asyapratyaṃgirāmantrasya bhairavaṛṣir anuṣṭupcchandaḥ pratyaṃgirādeva
line 2:
aXttaraśatamantrasyāsyaprakīrttiteti || savvaiḥ kṛṣṇopacāraiśca dhyāyet pratyaṃgirāṃśubhāṃ | ṭaṃkaṃ kapālaṃ ḍamaruṃ triśu

line 3:
laṃ saṃvibhratīcandrakarīvataṃsāṃ | piṃśorddhakeṇositabhīmadaṃXbhūyādvibhūtyaimambhadrakālī || 1 || edamdhyātvājape

line 4:
nmantramekaviṃśativāsaraṃ | śatrūnāśanaṃXtataprakāśoyaṃsuniśyitaṃ || 2 || aṣṭamyāmarddharātrauXsaratkāle
line 5:
mahāniśi || ārādhitācenmahākālītatkṣaṇātsiddhidābhavet || sarvvopacārapannāyedamtraratnaphalādibhiḥ | puXX




Part 2
Part 3



Link to the entire manuscript

7 comments:

I. S. said...
This comment has been removed by the author.
AC said...

Thank you very much Iain! This was really fast. I'll update the post.

PDSz said...

This is how I read it:

line 1:
[śrīgaṇeśāya namaḥ || atha viparītapratyaṃgirā || oṃ asya +viparīta+pratyaṃgirāmantrasya bhairava ṛṣir anuṣṭup cchandaḥ pratyaṃgirā deva (for devatā)]
line 2:
[aṣṭottaraśatamantrasyāsya prakīrttiteti || sarvvaiḥ kṛṣṇopacāraiś ca dhyāyet pratyaṃgirāṃ śubhāṃ | ṭaṃkaṃ kapālaṃ ḍamaruṃ triśū-]
line 3:
[-laṃ saṃbibhratī candrakarīva taṃsāṃ | piṃgorddhvakeśo sitabhīmadaṃṣṭrā bhūyād vibhūtyai mama bhadrakālī || 1 || evaṃ dhyātvā jape-]
line 4:
[-n mantram ekaviṃśativāsaraṃ | śatrūnāṃ nāśanaṃ hy etat prakāśo yaṃ suniścitaṃ || 2 || aṣṭamyām arddharātrau tu saratkāle]
line 5:
[mahāniśi || ārādhitā cen mahākālī tatkṣaṇāt siddhidā bhavet || sarvvopacārapannāye vastraratnaphalādibhiḥ | puṣpai-]
line 6:
[s tu kṛṣṇavarṇais tu sādhayet kālikāṃ parāṃ] || 4 || etc.

PDSz said...

Already a correction: piṃgorddhvakeśo is of course piṃgorddhvakeśī. Sorry.

AC said...

Thanks Peter! You're guessing what's next after I'll finish the transcript?
:-D
Translation!

PS. You're again in India?

sdv said...

Em: candrakarīva taṃsāṃ > candrakalāvataṃsā

"with the crescent moon as an ornament".

SDV

AC said...

Tomorrow I'll post the current corrected reading plus one more chunk of transcript. The entire fragment is three pages and two lines long, so I hope I'll get it done in this weekend.

Thank you all for the help you offer!